B 358-25 Antyeṣṭiprayoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 358/25
Title: Antyeṣṭiprayoga
Dimensions: 20.5 x 9.8 cm x 41 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1639
Remarks:


Reel No. B 358-25 Inventory No. 3399

Title Antyeṣṭiprayoga

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.5 x 9.8 cm

Folios 41

Lines per Folio 9

Foliation figures in upper right-hand margin under the abbreviation nā. aṃ. and in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/1639

Manuscript Features

MS holds the chapter up to the daśāhavidhi.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīvācaspataye namaḥ ||

tataḥ pūrvoktam akṛtvaiva yadi pitrādir anavasthitieṃdriya āsannamaraṇas tadā tasmin eva kāle pātakasattāniścaye putrādinā tad uddeśena prāyaścittam avaśyaṃ kāryaṃ || aniścaniścayenāvaśyakaṃ putrādinā karaṇe pañcagavyaprāśanābhāvaḥ || atrāvasarābhāve saṃkalpamātraṃ vidhāya dravyadvārā kāryaṃ || (fol. 1v1–5)

End

anyac ca ||

prathehani piṃḍena mukham ūrdhvābhijāyate ||

cakṣuḥ śritraṃ nāsikā ca dvitī[ye] [ʼ]hani jāyate ||

bhujo vakṣas tathā grīva(!) tṛtīye hani jāyate ||

nābhisthānaṃ gudā⟨ṃ⟩ liṅgaṃ caturthe hani jāyate ||

urū paṃcamame(!) jñeyau ṣaṣṭhe marma samudbhavaḥ ||

saptame ca śirosthīni sarvalomāni cāṣṭame ||

navame vīryasaṃpatti[r] daśame kṣutpipāsate ||

anugamyecchayā pretaṃ jñātim ajñātim eva vā || (fol. 42r2–7)

«Sub-colophon:»

iti daśāha || athaikādaśāha || ❁ || || śrī || śrī || || (fol. 42r7–8)

Microfilm Details

Reel No. B 358/25

Date of Filming 26-10-1972

Exposures 45

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 09-07-2009

Bibliography