B 358-25 Antyeṣṭiprayoga
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 358/25
Title: Antyeṣṭiprayoga
Dimensions: 20.5 x 9.8 cm x 41 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1639
Remarks:
Reel No. B 358-25 Inventory No. 3399
Title Antyeṣṭiprayoga
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.5 x 9.8 cm
Folios 41
Lines per Folio 9
Foliation figures in upper right-hand margin under the abbreviation nā. aṃ. and in the lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/1639
Manuscript Features
MS holds the chapter up to the daśāhavidhi.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīvācaspataye namaḥ ||
tataḥ pūrvoktam akṛtvaiva yadi pitrādir anavasthitieṃdriya āsannamaraṇas tadā tasmin eva kāle pātakasattāniścaye putrādinā tad uddeśena prāyaścittam avaśyaṃ kāryaṃ || aniścaniścayenāvaśyakaṃ putrādinā karaṇe pañcagavyaprāśanābhāvaḥ || atrāvasarābhāve saṃkalpamātraṃ vidhāya dravyadvārā kāryaṃ || (fol. 1v1–5)
End
anyac ca ||
prathehani piṃḍena mukham ūrdhvābhijāyate ||
cakṣuḥ śritraṃ nāsikā ca dvitī[ye] [ʼ]hani jāyate ||
bhujo vakṣas tathā grīva(!) tṛtīye hani jāyate ||
nābhisthānaṃ gudā⟨ṃ⟩ liṅgaṃ caturthe hani jāyate ||
urū paṃcamame(!) jñeyau ṣaṣṭhe marma samudbhavaḥ ||
saptame ca śirosthīni sarvalomāni cāṣṭame ||
navame vīryasaṃpatti[r] daśame kṣutpipāsate ||
anugamyecchayā pretaṃ jñātim ajñātim eva vā || (fol. 42r2–7)
«Sub-colophon:»
iti daśāha || athaikādaśāha || ❁ || || śrī || śrī || || (fol. 42r7–8)
Microfilm Details
Reel No. B 358/25
Date of Filming 26-10-1972
Exposures 45
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 09-07-2009
Bibliography